Original

प्रदक्षिणं गिरिं कृत्वा प्रययौ द्वारकां प्रति ।तामभिद्रुत्य कौन्तेयः प्रसह्यारोपयद्रथम् ॥ ७ ॥

Segmented

प्रदक्षिणम् गिरिम् कृत्वा प्रययौ द्वारकाम् प्रति ताम् अभिद्रुत्य कौन्तेयः प्रसह्य आरोपयत् रथम्

Analysis

Word Lemma Parse
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
कृत्वा कृ pos=vi
प्रययौ प्रया pos=v,p=3,n=s,l=lit
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
प्रति प्रति pos=i
ताम् तद् pos=n,g=f,c=2,n=s
अभिद्रुत्य अभिद्रु pos=vi
कौन्तेयः कौन्तेय pos=n,g=m,c=1,n=s
प्रसह्य प्रसह् pos=vi
आरोपयत् आरोपय् pos=v,p=3,n=s,l=lan
रथम् रथ pos=n,g=m,c=2,n=s