Original

सुभद्रा त्वथ शैलेन्द्रमभ्यर्च्य सह रैवतम् ।दैवतानि च सर्वाणि ब्राह्मणान्स्वस्ति वाच्य च ॥ ६ ॥

Segmented

सुभद्रा तु अथ शैल-इन्द्रम् अभ्यर्च्य सह रैवतम् दैवतानि च सर्वाणि ब्राह्मणान् स्वस्ति वाच्य च

Analysis

Word Lemma Parse
सुभद्रा सुभद्रा pos=n,g=f,c=1,n=s
तु तु pos=i
अथ अथ pos=i
शैल शैल pos=n,comp=y
इन्द्रम् इन्द्र pos=n,g=m,c=2,n=s
अभ्यर्च्य अभ्यर्च् pos=vi
सह सह pos=i
रैवतम् रैवत pos=n,g=m,c=2,n=s
दैवतानि दैवत pos=n,g=n,c=2,n=p
pos=i
सर्वाणि सर्व pos=n,g=n,c=2,n=p
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
वाच्य वाचय् pos=vi
pos=i