Original

संनद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान् ।मृगयाव्यपदेशेन यौगपद्येन भारत ॥ ५ ॥

Segmented

संनद्धः कवची खड्गी बद्ध-गोधा-अङ्गुलित्रवत् मृगया-व्यपदेशेन यौगपद्येन भारत

Analysis

Word Lemma Parse
संनद्धः संनह् pos=va,g=m,c=1,n=s,f=part
कवची कवचिन् pos=a,g=m,c=1,n=s
खड्गी खड्गिन् pos=a,g=m,c=1,n=s
बद्ध बन्ध् pos=va,comp=y,f=part
गोधा गोधा pos=n,comp=y
अङ्गुलित्रवत् अङ्गुलित्रवत् pos=a,g=m,c=1,n=s
मृगया मृगया pos=n,comp=y
व्यपदेशेन व्यपदेश pos=n,g=m,c=3,n=s
यौगपद्येन यौगपद्य pos=n,g=n,c=3,n=s
भारत भारत pos=n,g=m,c=8,n=s