Original

सर्वशस्त्रोपपन्नेन जीमूतरवनादिना ।ज्वलिताग्निप्रकाशेन द्विषतां हर्षघातिना ॥ ४ ॥

Segmented

सर्व-शस्त्र-उपपन्नेन जीमूत-रव-नादिना ज्वलित-अग्नि-प्रकाशेन द्विषताम् हर्ष-घातिना

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
शस्त्र शस्त्र pos=n,comp=y
उपपन्नेन उपपद् pos=va,g=m,c=3,n=s,f=part
जीमूत जीमूत pos=n,comp=y
रव रव pos=n,comp=y
नादिना नादिन् pos=a,g=m,c=3,n=s
ज्वलित ज्वल् pos=va,comp=y,f=part
अग्नि अग्नि pos=n,comp=y
प्रकाशेन प्रकाश pos=n,g=m,c=3,n=s
द्विषताम् द्विष् pos=va,g=m,c=6,n=p,f=part
हर्ष हर्ष pos=n,comp=y
घातिना घातिन् pos=a,g=m,c=3,n=s