Original

तं तथा गर्जमानं तु मेघदुन्दुभिनिःस्वनम् ।अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तदा ॥ ३२ ॥

Segmented

तम् तथा गर्जमानम् तु मेघ-दुन्दुभि-निःस्वनम् अन्वपद्यन्त ते सर्वे भोज-वृष्णि-अन्धकाः तदा

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
गर्जमानम् गर्ज् pos=va,g=m,c=2,n=s,f=part
तु तु pos=i
मेघ मेघ pos=n,comp=y
दुन्दुभि दुन्दुभि pos=n,comp=y
निःस्वनम् निःस्वन pos=n,g=m,c=2,n=s
अन्वपद्यन्त अनुपद् pos=v,p=3,n=p,l=lan
ते तद् pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
भोज भोज pos=n,comp=y
वृष्णि वृष्णि pos=n,comp=y
अन्धकाः अन्धक pos=n,g=m,c=1,n=p
तदा तदा pos=i