Original

अद्य निष्कौरवामेकः करिष्यामि वसुंधराम् ।न हि मे मर्षणीयोऽयमर्जुनस्य व्यतिक्रमः ॥ ३१ ॥

Segmented

अद्य निष्कौरवाम् एकः करिष्यामि वसुंधराम् न हि मे मर्षणीयो ऽयम् अर्जुनस्य व्यतिक्रमः

Analysis

Word Lemma Parse
अद्य अद्य pos=i
निष्कौरवाम् निष्कौरव pos=a,g=f,c=2,n=s
एकः एक pos=n,g=m,c=1,n=s
करिष्यामि कृ pos=v,p=1,n=s,l=lrt
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
मर्षणीयो मृष् pos=va,g=m,c=1,n=s,f=krtya
ऽयम् इदम् pos=n,g=m,c=1,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
व्यतिक्रमः व्यतिक्रम pos=n,g=m,c=1,n=s