Original

सोऽवमन्य च नामास्माननादृत्य च केशवम् ।प्रसह्य हृतवानद्य सुभद्रां मृत्युमात्मनः ॥ २९ ॥

Segmented

सो ऽवमन्य च नाम अस्मान् अनादृत्य च केशवम् प्रसह्य हृतवान् अद्य सुभद्राम् मृत्युम् आत्मनः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽवमन्य अवमन् pos=vi
pos=i
नाम नाम pos=i
अस्मान् मद् pos=n,g=m,c=2,n=p
अनादृत्य अनादृत्य pos=i
pos=i
केशवम् केशव pos=n,g=m,c=2,n=s
प्रसह्य प्रसह् pos=vi
हृतवान् हृ pos=va,g=m,c=1,n=s,f=part
अद्य अद्य pos=i
सुभद्राम् सुभद्रा pos=n,g=f,c=2,n=s
मृत्युम् मृत्यु pos=n,g=m,c=2,n=s
आत्मनः आत्मन् pos=n,g=m,c=6,n=s