Original

को हि तत्रैव भुक्त्वान्नं भाजनं भेत्तुमर्हति ।मन्यमानः कुले जातमात्मानं पुरुषः क्वचित् ॥ २७ ॥

Segmented

को हि तत्र एव भुक्त्वा अन्नम् भाजनम् भेत्तुम् अर्हति मन्यमानः कुले जातम् आत्मानम् पुरुषः क्वचित्

Analysis

Word Lemma Parse
को pos=n,g=m,c=1,n=s
हि हि pos=i
तत्र तत्र pos=i
एव एव pos=i
भुक्त्वा भुज् pos=vi
अन्नम् अन्न pos=n,g=n,c=2,n=s
भाजनम् भाजन pos=n,g=n,c=2,n=s
भेत्तुम् भिद् pos=vi
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
मन्यमानः मन् pos=va,g=m,c=1,n=s,f=part
कुले कुल pos=n,g=n,c=7,n=s
जातम् जन् pos=va,g=m,c=2,n=s,f=part
आत्मानम् आत्मन् pos=n,g=m,c=2,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
क्वचित् क्वचिद् pos=i