Original

सत्कृतस्त्वत्कृते पार्थः सर्वैरस्माभिरच्युत ।न च सोऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः ॥ २६ ॥

Segmented

सत्कृतः त्वद्-कृते पार्थः सर्वैः अस्माभिः अच्युत न च सो ऽर्हति ताम् पूजाम् दुर्बुद्धिः कुल-पांसनः

Analysis

Word Lemma Parse
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
त्वद् त्वद् pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
अस्माभिः मद् pos=n,g=,c=3,n=p
अच्युत अच्युत pos=n,g=m,c=8,n=s
pos=i
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽर्हति अर्ह् pos=v,p=3,n=s,l=lat
ताम् तद् pos=n,g=f,c=2,n=s
पूजाम् पूजा pos=n,g=f,c=2,n=s
दुर्बुद्धिः दुर्बुद्धि pos=a,g=m,c=1,n=s
कुल कुल pos=n,comp=y
पांसनः पांसन pos=a,g=m,c=1,n=s