Original

समं वचो निशम्येति बलदेवस्य धीमतः ।पुनरेव सभामध्ये सर्वे तु समुपाविशन् ॥ २४ ॥

Segmented

समम् वचो निशाम्य इति बलदेवस्य धीमतः पुनः एव सभ-मध्ये सर्वे तु समुपाविशन्

Analysis

Word Lemma Parse
समम् सम pos=n,g=n,c=2,n=s
वचो वचस् pos=n,g=n,c=2,n=s
निशाम्य निशामय् pos=vi
इति इति pos=i
बलदेवस्य बलदेव pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
पुनः पुनर् pos=i
एव एव pos=i
सभ सभा pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
तु तु pos=i
समुपाविशन् समुपविश् pos=v,p=3,n=p,l=lan