Original

ततस्ते तद्वचः श्रुत्वा ग्राह्यरूपं हलायुधात् ।तूष्णीं भूतास्ततः सर्वे साधु साध्विति चाब्रुवन् ॥ २३ ॥

Segmented

ततस् ते तद् वचः श्रुत्वा ग्रहणीय-रूपम् हलायुधात् तूष्णीम् भूताः ततस् सर्वे साधु साधु इति च अब्रुवन्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
ग्रहणीय ग्रह् pos=va,comp=y,f=krtya
रूपम् रूप pos=n,g=n,c=2,n=s
हलायुधात् हलायुध pos=n,g=m,c=5,n=s
तूष्णीम् तूष्णीम् pos=i
भूताः भू pos=va,g=m,c=1,n=p,f=part
ततस् ततस् pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
साधु साधु pos=a,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=2,n=s
इति इति pos=i
pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan