Original

एष तावदभिप्रायमाख्यातु स्वं महामतिः ।यदस्य रुचितं कर्तुं तत्कुरुध्वमतन्द्रिताः ॥ २२ ॥

Segmented

एष तावद् अभिप्रायम् आख्यातु स्वम् महामतिः यद् अस्य रुचितम् कर्तुम् तत् कुरुध्वम् अतन्द्रिताः

Analysis

Word Lemma Parse
एष एतद् pos=n,g=m,c=1,n=s
तावद् तावत् pos=i
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
आख्यातु आख्या pos=v,p=3,n=s,l=lot
स्वम् स्व pos=a,g=m,c=2,n=s
महामतिः महामति pos=a,g=m,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
रुचितम् रुच् pos=va,g=n,c=1,n=s,f=part
कर्तुम् कृ pos=vi
तत् तद् pos=n,g=n,c=2,n=s
कुरुध्वम् कृ pos=v,p=2,n=p,l=lot
अतन्द्रिताः अतन्द्रित pos=a,g=m,c=1,n=p