Original

किमिदं कुरुथाप्रज्ञास्तूष्णीं भूते जनार्दने ।अस्य भावमविज्ञाय संक्रुद्धा मोघगर्जिताः ॥ २१ ॥

Segmented

किम् इदम् कुरुथ अप्रज्ञाः तूष्णीम् भूते जनार्दने अस्य भावम् अविज्ञाय संक्रुद्धा मोघ-गर्जिताः

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
कुरुथ कृ pos=v,p=2,n=p,l=lat
अप्रज्ञाः अप्रज्ञ pos=a,g=m,c=1,n=p
तूष्णीम् तूष्णीम् pos=i
भूते भू pos=va,g=m,c=7,n=s,f=part
जनार्दने जनार्दन pos=n,g=m,c=7,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
भावम् भाव pos=n,g=m,c=2,n=s
अविज्ञाय अविज्ञाय pos=i
संक्रुद्धा संक्रुध् pos=va,g=m,c=1,n=p,f=part
मोघ मोघ pos=a,comp=y
गर्जिताः गर्ज् pos=va,g=m,c=1,n=p,f=part