Original

वनमाली ततः क्षीबः कैलासशिखरोपमः ।नीलवासा मदोत्सिक्त इदं वचनमब्रवीत् ॥ २० ॥

Segmented

वनमाली ततः क्षीबः कैलास-शिखर-उपमः नील-वासाः मद-उत्सिक्तः इदम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
वनमाली वनमालिन् pos=n,g=m,c=1,n=s
ततः ततस् pos=i
क्षीबः क्षीब pos=a,g=m,c=1,n=s
कैलास कैलास pos=n,comp=y
शिखर शिखर pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s
नील नील pos=a,comp=y
वासाः वासस् pos=n,g=m,c=1,n=s
मद मद pos=n,comp=y
उत्सिक्तः उत्सिच् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan