Original

वासुदेवाभ्यनुज्ञातः कथयित्वेतिकृत्यताम् ।कृष्णस्य मतमाज्ञाय प्रययौ भरतर्षभः ॥ २ ॥

Segmented

वासुदेव-अभ्यनुज्ञातः कथयित्वा इतिकृत्यताम् कृष्णस्य मतम् आज्ञाय प्रययौ भरत-ऋषभः

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,comp=y
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
कथयित्वा कथय् pos=vi
इतिकृत्यताम् इतिकृत्यता pos=n,g=f,c=2,n=s
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
मतम् मत pos=n,g=n,c=2,n=s
आज्ञाय आज्ञा pos=vi
प्रययौ प्रया pos=v,p=3,n=s,l=lit
भरत भरत pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s