Original

रथेष्वानीयमानेषु कवचेषु ध्वजेषु च ।अभिक्रन्दे नृवीराणां तदासीत्संकुलं महत् ॥ १९ ॥

Segmented

रथेषु आनी कवचेषु ध्वजेषु च अभिक्रन्दे नृ-वीराणाम् तदा आसीत् संकुलम् महत्

Analysis

Word Lemma Parse
रथेषु रथ pos=n,g=m,c=7,n=p
आनी आनी pos=va,g=m,c=7,n=p,f=part
कवचेषु कवच pos=n,g=m,c=7,n=p
ध्वजेषु ध्वज pos=n,g=m,c=7,n=p
pos=i
अभिक्रन्दे अभिक्रन्द pos=n,g=m,c=7,n=s
नृ नृ pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
तदा तदा pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
संकुलम् संकुल pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s