Original

सूतानुच्चुक्रुशुः केचिद्रथान्योजयतेति च ।स्वयं च तुरगान्केचिन्निन्युर्हेमविभूषितान् ॥ १८ ॥

Segmented

सूतान् उच्चुक्रुशुः केचिद् रथान् योजयत इति च स्वयम् च तुरगान् केचिन् निन्युः हेम-विभूषितान्

Analysis

Word Lemma Parse
सूतान् सूत pos=n,g=m,c=2,n=p
उच्चुक्रुशुः उत्क्रुश् pos=v,p=3,n=p,l=lit
केचिद् कश्चित् pos=n,g=m,c=1,n=p
रथान् रथ pos=n,g=m,c=2,n=p
योजयत योजय् pos=v,p=2,n=p,l=lot
इति इति pos=i
pos=i
स्वयम् स्वयम् pos=i
pos=i
तुरगान् तुरग pos=n,g=m,c=2,n=p
केचिन् कश्चित् pos=n,g=m,c=1,n=p
निन्युः नी pos=v,p=3,n=p,l=lit
हेम हेमन् pos=n,comp=y
विभूषितान् विभूषय् pos=va,g=m,c=2,n=p,f=part