Original

योजयध्वं रथानाशु प्रासानाहरतेति च ।धनूंषि च महार्हाणि कवचानि बृहन्ति च ॥ १७ ॥

Segmented

योजयध्वम् रथान् आशु प्रासान् आहरत इति च धनूंषि च महार्हाणि कवचानि बृहन्ति च

Analysis

Word Lemma Parse
योजयध्वम् योजय् pos=v,p=2,n=p,l=lot
रथान् रथ pos=n,g=m,c=2,n=p
आशु आशु pos=a,g=n,c=2,n=s
प्रासान् प्रास pos=n,g=m,c=2,n=p
आहरत आहृ pos=v,p=2,n=p,l=lot
इति इति pos=i
pos=i
धनूंषि धनुस् pos=n,g=n,c=2,n=p
pos=i
महार्हाणि महार्ह pos=a,g=n,c=2,n=p
कवचानि कवच pos=n,g=n,c=2,n=p
बृहन्ति बृहत् pos=a,g=n,c=2,n=p
pos=i