Original

तच्छ्रुत्वा वृष्णिवीरास्ते मदरक्तान्तलोचनाः ।अमृष्यमाणाः पार्थस्य समुत्पेतुरहंकृताः ॥ १६ ॥

Segmented

तत् श्रुत्वा वृष्णि-वीराः ते मद-रक्त-अन्त-लोचनाः अमृष्यमाणाः पार्थस्य समुत्पेतुः अहंकृताः

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वृष्णि वृष्णि pos=n,comp=y
वीराः वीर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
मद मद pos=n,comp=y
रक्त रक्त pos=a,comp=y
अन्त अन्त pos=n,comp=y
लोचनाः लोचन pos=n,g=m,c=1,n=p
अमृष्यमाणाः अमृष्यमाण pos=a,g=m,c=1,n=p
पार्थस्य पार्थ pos=n,g=m,c=6,n=s
समुत्पेतुः समुत्पत् pos=v,p=3,n=p,l=lit
अहंकृताः अहंकृत pos=a,g=m,c=1,n=p