Original

भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः ।सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः ॥ १४ ॥

Segmented

भेजिरे पुरुष-व्याघ्राः वृष्णि-अन्धक-महा-रथाः सिंहासनानि शतशो धिष्ण्यानि इव हुताशनाः

Analysis

Word Lemma Parse
भेजिरे भज् pos=v,p=3,n=p,l=lit
पुरुष पुरुष pos=n,comp=y
व्याघ्राः व्याघ्र pos=n,g=m,c=1,n=p
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
सिंहासनानि सिंहासन pos=n,g=n,c=1,n=p
शतशो शतशस् pos=i
धिष्ण्यानि धिष्ण्य pos=n,g=n,c=1,n=p
इव इव pos=i
हुताशनाः हुताशन pos=n,g=m,c=1,n=p