Original

ततो जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च ।मणिविद्रुमचित्राणि ज्वलिताग्निप्रभाणि च ॥ १३ ॥

Segmented

ततो जाम्बूनद-अङ्गानि स्पर्ध्य-आस्तरणवत् च मणि-विद्रुम-चित्रा ज्वलित-अग्नि-प्रभा च

Analysis

Word Lemma Parse
ततो ततस् pos=i
जाम्बूनद जाम्बूनद pos=n,comp=y
अङ्गानि अङ्ग pos=n,g=n,c=2,n=p
स्पर्ध्य स्पर्ध्य pos=a,comp=y
आस्तरणवत् आस्तरणवत् pos=a,g=n,c=2,n=p
pos=i
मणि मणि pos=n,comp=y
विद्रुम विद्रुम pos=n,comp=y
चित्रा चित्र pos=a,g=n,c=2,n=p
ज्वलित ज्वल् pos=va,comp=y,f=part
अग्नि अग्नि pos=n,comp=y
प्रभा प्रभा pos=n,g=n,c=2,n=p
pos=i