Original

क्षुब्धास्तेनाथ शब्देन भोजवृष्ण्यन्धकास्तदा ।अन्नपानमपास्याथ समापेतुः सभां ततः ॥ १२ ॥

Segmented

क्षुभिताः तेन अथ शब्देन भोज-वृष्णि-अन्धकाः तदा अन्न-पानम् अपास्य अथ समापेतुः सभाम् ततः

Analysis

Word Lemma Parse
क्षुभिताः क्षुभ् pos=va,g=m,c=1,n=p,f=part
तेन तद् pos=n,g=m,c=3,n=s
अथ अथ pos=i
शब्देन शब्द pos=n,g=m,c=3,n=s
भोज भोज pos=n,comp=y
वृष्णि वृष्णि pos=n,comp=y
अन्धकाः अन्धक pos=n,g=m,c=1,n=p
तदा तदा pos=i
अन्न अन्न pos=n,comp=y
पानम् पान pos=n,g=n,c=2,n=s
अपास्य अपास् pos=vi
अथ अथ pos=i
समापेतुः समापत् pos=v,p=3,n=p,l=lit
सभाम् सभा pos=n,g=f,c=2,n=s
ततः ततस् pos=i