Original

तेषां श्रुत्वा सभापालो भेरीं सांनाहिकीं ततः ।समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम् ॥ ११ ॥

Segmented

तेषाम् श्रुत्वा सभापालो भेरीम् सांनाहिकीम् ततः समाजघ्ने महा-घोषाम् जाम्बूनद-परिष्कृताम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
श्रुत्वा श्रु pos=vi
सभापालो सभापाल pos=n,g=m,c=1,n=s
भेरीम् भेरी pos=n,g=f,c=2,n=s
सांनाहिकीम् सांनाहिक pos=a,g=f,c=2,n=s
ततः ततस् pos=i
समाजघ्ने समाहन् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
घोषाम् घोष pos=n,g=f,c=2,n=s
जाम्बूनद जाम्बूनद pos=n,comp=y
परिष्कृताम् परिष्कृ pos=va,g=f,c=2,n=s,f=part