Original

ते समासाद्य सहिताः सुधर्मामभितः सभाम् ।सभापालस्य तत्सर्वमाचख्युः पार्थविक्रमम् ॥ १० ॥

Segmented

ते समासाद्य सहिताः सुधर्माम् अभितः सभाम् सभापालस्य तत् सर्वम् आचख्युः पार्थ-विक्रमम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
समासाद्य समासादय् pos=vi
सहिताः सहित pos=a,g=m,c=1,n=p
सुधर्माम् सुधर्मा pos=n,g=f,c=2,n=s
अभितः अभितस् pos=i
सभाम् सभा pos=n,g=f,c=2,n=s
सभापालस्य सभापाल pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आचख्युः आख्या pos=v,p=3,n=p,l=lit
पार्थ पार्थ pos=n,comp=y
विक्रमम् विक्रम pos=n,g=m,c=2,n=s