Original

वैशंपायन उवाच ।ततः संवादिते तस्मिन्ननुज्ञातो धनंजयः ।गतां रैवतके कन्यां विदित्वा जनमेजय ॥ १ ॥

Segmented

वैशंपायन उवाच ततः संवादिते तस्मिन्न् अनुज्ञातो धनंजयः गताम् रैवतके कन्याम् विदित्वा जनमेजय

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
संवादिते संवादय् pos=va,g=m,c=7,n=s,f=part
तस्मिन्न् तद् pos=n,g=m,c=7,n=s
अनुज्ञातो अनुज्ञा pos=va,g=m,c=1,n=s,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s
गताम् गम् pos=va,g=f,c=2,n=s,f=part
रैवतके रैवतक pos=n,g=m,c=7,n=s
कन्याम् कन्या pos=n,g=f,c=2,n=s
विदित्वा विद् pos=vi
जनमेजय जनमेजय pos=n,g=m,c=8,n=s