Original

पौराश्च पादचारेण यानैरुच्चावचैस्तथा ।सदाराः सानुयात्राश्च शतशोऽथ सहस्रशः ॥ ६ ॥

Segmented

पौराः च पाद-चारेन यानैः उच्चावचैः तथा स दाराः स अनुयात्राः च शतशो ऽथ सहस्रशः

Analysis

Word Lemma Parse
पौराः पौर pos=n,g=m,c=1,n=p
pos=i
पाद पाद pos=n,comp=y
चारेन चार pos=n,g=m,c=3,n=s
यानैः यान pos=n,g=n,c=3,n=p
उच्चावचैः उच्चावच pos=a,g=n,c=3,n=p
तथा तथा pos=i
pos=i
दाराः दार pos=n,g=m,c=1,n=p
pos=i
अनुयात्राः अनुयात्र pos=n,g=m,c=1,n=p
pos=i
शतशो शतशस् pos=i
ऽथ अथ pos=i
सहस्रशः सहस्रशस् pos=i