Original

वादित्राणि च तत्र स्म वादकाः समवादयन् ।ननृतुर्नर्तकाश्चैव जगुर्गानानि गायनाः ॥ ४ ॥

Segmented

वादित्राणि च तत्र स्म वादकाः समवादयन् ननृतुः नर्तकाः च एव जगुः गानानि गायनाः

Analysis

Word Lemma Parse
वादित्राणि वादित्र pos=n,g=n,c=2,n=p
pos=i
तत्र तत्र pos=i
स्म स्म pos=i
वादकाः वादक pos=n,g=m,c=1,n=p
समवादयन् संवादय् pos=v,p=3,n=p,l=lan
ननृतुः नृत् pos=v,p=3,n=p,l=lit
नर्तकाः नर्तक pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
जगुः गा pos=v,p=3,n=p,l=lit
गानानि गान pos=n,g=n,c=2,n=p
गायनाः गायन pos=n,g=m,c=1,n=p