Original

प्रासादै रत्नचित्रैश्च गिरेस्तस्य समन्ततः ।स देशः शोभितो राजन्दीपवृक्षैश्च सर्वशः ॥ ३ ॥

Segmented

प्रासादै रत्न-चित्रैः च गिरेः तस्य समन्ततः स देशः शोभितो राजन् दीपवृक्षैः च सर्वशः

Analysis

Word Lemma Parse
प्रासादै प्रासाद pos=n,g=m,c=3,n=p
रत्न रत्न pos=n,comp=y
चित्रैः चित्र pos=a,g=m,c=3,n=p
pos=i
गिरेः गिरि pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
समन्ततः समन्ततः pos=i
तद् pos=n,g=m,c=1,n=s
देशः देश pos=n,g=m,c=1,n=s
शोभितो शोभय् pos=va,g=m,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
दीपवृक्षैः दीपवृक्ष pos=n,g=m,c=3,n=p
pos=i
सर्वशः सर्वशस् pos=i