Original

वैशंपायन उवाच ।ततोऽर्जुनश्च कृष्णश्च विनिश्चित्येतिकृत्यताम् ।शीघ्रगान्पुरुषान्राजन्प्रेषयामासतुस्तदा ॥ २४ ॥

Segmented

वैशंपायन उवाच ततो अर्जुनः च कृष्णः च विनिश्चित्य इतिकृत्यताम् शीघ्र-गाम् पुरुषान् राजन् प्रेषयामासतुः तदा

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
pos=i
विनिश्चित्य विनिश्चि pos=vi
इतिकृत्यताम् इतिकृत्यता pos=n,g=f,c=2,n=s
शीघ्र शीघ्र pos=a,comp=y
गाम् pos=a,g=m,c=2,n=p
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
प्रेषयामासतुः प्रेषय् pos=v,p=3,n=d,l=lit
तदा तदा pos=i