Original

प्रसह्य हरणं चापि क्षत्रियाणां प्रशस्यते ।विवाहहेतोः शूराणामिति धर्मविदो विदुः ॥ २२ ॥

Segmented

प्रसह्य हरणम् च अपि क्षत्रियाणाम् प्रशस्यते विवाह-हेतोः शूराणाम् इति धर्म-विदः विदुः

Analysis

Word Lemma Parse
प्रसह्य प्रसह् pos=vi
हरणम् हरण pos=n,g=n,c=1,n=s
pos=i
अपि अपि pos=i
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
प्रशस्यते प्रशंस् pos=v,p=3,n=s,l=lat
विवाह विवाह pos=n,comp=y
हेतोः हेतु pos=n,g=m,c=5,n=s
शूराणाम् शूर pos=n,g=m,c=6,n=p
इति इति pos=i
धर्म धर्म pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
विदुः विद् pos=v,p=3,n=p,l=lit