Original

वासुदेव उवाच ।स्वयंवरः क्षत्रियाणां विवाहः पुरुषर्षभ ।स च संशयितः पार्थ स्वभावस्यानिमित्ततः ॥ २१ ॥

Segmented

वासुदेव उवाच स्वयंवरः क्षत्रियाणाम् विवाहः पुरुष-ऋषभ स च संशयितः पार्थ स्वभावस्य अनिमित्तात्

Analysis

Word Lemma Parse
वासुदेव वासुदेव pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
स्वयंवरः स्वयंवर pos=n,g=m,c=1,n=s
क्षत्रियाणाम् क्षत्रिय pos=n,g=m,c=6,n=p
विवाहः विवाह pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
संशयितः संशयित pos=a,g=m,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
स्वभावस्य स्वभाव pos=n,g=m,c=6,n=s
अनिमित्तात् अनिमित्त pos=a,g=n,c=5,n=s