Original

प्राप्तौ तु क उपायः स्यात्तद्ब्रवीहि जनार्दन ।आस्थास्यामि तथा सर्वं यदि शक्यं नरेण तत् ॥ २० ॥

Segmented

प्राप्तौ तु क उपायः स्यात् तद् ब्रवीहि जनार्दन आस्थास्यामि तथा सर्वम् यदि शक्यम् नरेण तत्

Analysis

Word Lemma Parse
प्राप्तौ प्राप्ति pos=n,g=f,c=7,n=s
तु तु pos=i
pos=n,g=m,c=1,n=s
उपायः उपाय pos=n,g=m,c=1,n=s
स्यात् अस् pos=v,p=3,n=s,l=vidhilin
तद् तद् pos=n,g=n,c=2,n=s
ब्रवीहि ब्रू pos=v,p=2,n=s,l=lot
जनार्दन जनार्दन pos=n,g=m,c=8,n=s
आस्थास्यामि आस्था pos=v,p=1,n=s,l=lrt
तथा तथा pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
यदि यदि pos=i
शक्यम् शक्य pos=a,g=n,c=1,n=s
नरेण नर pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s