Original

तत्र दानं ददुर्वीरा ब्राह्मणानां सहस्रशः ।भोजवृष्ण्यन्धकाश्चैव महे तस्य गिरेस्तदा ॥ २ ॥

Segmented

तत्र दानम् ददुः वीरा ब्राह्मणानाम् सहस्रशः भोज-वृष्णि-अन्धकाः च एव महे तस्य गिरेः तदा

Analysis

Word Lemma Parse
तत्र तत्र pos=i
दानम् दान pos=n,g=n,c=2,n=s
ददुः दा pos=v,p=3,n=p,l=lit
वीरा वीर pos=n,g=m,c=1,n=p
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
सहस्रशः सहस्रशस् pos=i
भोज भोज pos=n,comp=y
वृष्णि वृष्णि pos=n,comp=y
अन्धकाः अन्धक pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
महे मह pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
गिरेः गिरि pos=n,g=m,c=6,n=s
तदा तदा pos=i