Original

कृतमेव तु कल्याणं सर्वं मम भवेद्ध्रुवम् ।यदि स्यान्मम वार्ष्णेयी महिषीयं स्वसा तव ॥ १९ ॥

Segmented

कृतम् एव तु कल्याणम् सर्वम् मम भवेद् ध्रुवम् यदि स्यान् मम वार्ष्णेयी महिषीः इयम् स्वसा तव

Analysis

Word Lemma Parse
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
तु तु pos=i
कल्याणम् कल्याण pos=n,g=n,c=1,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
ध्रुवम् ध्रुवम् pos=i
यदि यदि pos=i
स्यान् अस् pos=v,p=3,n=s,l=vidhilin
मम मद् pos=n,g=,c=6,n=s
वार्ष्णेयी वार्ष्णेयी pos=n,g=f,c=1,n=s
महिषीः महिषी pos=n,g=f,c=1,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
स्वसा स्वसृ pos=n,g=f,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s