Original

ममैषा भगिनी पार्थ सारणस्य सहोदरा ।यदि ते वर्तते बुद्धिर्वक्ष्यामि पितरं स्वयम् ॥ १७ ॥

Segmented

मे एषा भगिनी पार्थ सारणस्य सहोदरा यदि ते वर्तते बुद्धिः वक्ष्यामि पितरम् स्वयम्

Analysis

Word Lemma Parse
मे मद् pos=n,g=,c=6,n=s
एषा एतद् pos=n,g=f,c=1,n=s
भगिनी भगिनी pos=n,g=f,c=1,n=s
पार्थ पार्थ pos=n,g=m,c=8,n=s
सारणस्य सारण pos=n,g=m,c=6,n=s
सहोदरा सहोदरा pos=n,g=f,c=1,n=s
यदि यदि pos=i
ते त्वद् pos=n,g=,c=6,n=s
वर्तते वृत् pos=v,p=3,n=s,l=lat
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
वक्ष्यामि वच् pos=v,p=1,n=s,l=lrt
पितरम् पितृ pos=n,g=m,c=2,n=s
स्वयम् स्वयम् pos=i