Original

अथाब्रवीत्पुष्कराक्षः प्रहसन्निव भारत ।वनेचरस्य किमिदं कामेनालोड्यते मनः ॥ १६ ॥

Segmented

अथ अब्रवीत् पुष्कराक्षः प्रहसन्न् इव भारत वनेचरस्य किम् इदम् कामेन आलोड्यते मनः

Analysis

Word Lemma Parse
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
पुष्कराक्षः पुष्कराक्ष pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
भारत भारत pos=n,g=m,c=8,n=s
वनेचरस्य वनेचर pos=a,g=m,c=6,n=s
किम् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कामेन काम pos=n,g=m,c=3,n=s
आलोड्यते आलोडय् pos=v,p=3,n=s,l=lat
मनः मनस् pos=n,g=n,c=1,n=s