Original

दृष्ट्वैव तामर्जुनस्य कन्दर्पः समजायत ।तं तथैकाग्रमनसं कृष्णः पार्थमलक्षयत् ॥ १५ ॥

Segmented

दृष्ट्वा एव ताम् अर्जुनस्य कन्दर्पः समजायत तम् तथा एकाग्र-मनसम् कृष्णः पार्थम् अलक्षयत्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
एव एव pos=i
ताम् तद् pos=n,g=f,c=2,n=s
अर्जुनस्य अर्जुन pos=n,g=m,c=6,n=s
कन्दर्पः कन्दर्प pos=n,g=m,c=1,n=s
समजायत संजन् pos=v,p=3,n=s,l=lan
तम् तद् pos=n,g=m,c=2,n=s
तथा तथा pos=i
एकाग्र एकाग्र pos=a,comp=y
मनसम् मनस् pos=n,g=m,c=2,n=s
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
पार्थम् पार्थ pos=n,g=m,c=2,n=s
अलक्षयत् लक्षय् pos=v,p=3,n=s,l=lan