Original

अक्रूरः सारणश्चैव गदो भानुर्विडूरथः ।निशठश्चारुदेष्णश्च पृथुर्विपृथुरेव च ॥ १० ॥

Segmented

निशठः चारुदेष्णः च पृथुः विपृथुः एव च

Analysis

Word Lemma Parse
निशठः निशठ pos=n,g=m,c=1,n=s
चारुदेष्णः चारुदेष्ण pos=n,g=m,c=1,n=s
pos=i
पृथुः पृथु pos=n,g=m,c=1,n=s
विपृथुः विपृथु pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i