Original

वैशंपायन उवाच ।ततः कतिपयाहस्य तस्मिन्रैवतके गिरौ ।वृष्ण्यन्धकानामभवत्सुमहानुत्सवो नृप ॥ १ ॥

Segmented

वैशंपायन उवाच ततः कतिपयाहस्य तस्मिन् रैवतके गिरौ वृष्णि-अन्धकानाम् अभवत् सु महान् उत्सवो नृप

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततः ततस् pos=i
कतिपयाहस्य कतिपयाह pos=n,g=m,c=6,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
रैवतके रैवतक pos=n,g=m,c=7,n=s
गिरौ गिरि pos=n,g=m,c=7,n=s
वृष्णि वृष्णि pos=n,comp=y
अन्धकानाम् अन्धक pos=n,g=m,c=6,n=p
अभवत् भू pos=v,p=3,n=s,l=lan
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
उत्सवो उत्सव pos=n,g=m,c=1,n=s
नृप नृप pos=n,g=m,c=8,n=s