Original

पूर्वमेव तु कृष्णस्य वचनात्तं महीधरम् ।पुरुषाः समलंचक्रुरुपजह्रुश्च भोजनम् ॥ ९ ॥

Segmented

पूर्वम् एव तु कृष्णस्य वचनात् तम् महीधरम् पुरुषाः समलंचक्रुः उपजह्रुः च भोजनम्

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
एव एव pos=i
तु तु pos=i
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
वचनात् वचन pos=n,g=n,c=5,n=s
तम् तद् pos=n,g=m,c=2,n=s
महीधरम् महीधर pos=n,g=m,c=2,n=s
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
समलंचक्रुः समलंकृ pos=v,p=3,n=p,l=lit
उपजह्रुः उपहृ pos=v,p=3,n=p,l=lit
pos=i
भोजनम् भोजन pos=n,g=n,c=2,n=s