Original

तौ विहृत्य यथाकामं प्रभासे कृष्णपाण्डवौ ।महीधरं रैवतकं वासायैवाभिजग्मतुः ॥ ८ ॥

Segmented

तौ विहृत्य यथाकामम् प्रभासे कृष्ण-पाण्डवौ महीधरम् रैवतकम् वासाय एव अभिजग्मतुः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
विहृत्य विहृ pos=vi
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
प्रभासे प्रभास pos=n,g=m,c=7,n=s
कृष्ण कृष्ण pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d
महीधरम् महीधर pos=n,g=m,c=2,n=s
रैवतकम् रैवतक pos=n,g=m,c=2,n=s
वासाय वास pos=n,g=m,c=4,n=s
एव एव pos=i
अभिजग्मतुः अभिगम् pos=v,p=3,n=d,l=lit