Original

ततोऽर्जुनो यथावृत्तं सर्वमाख्यातवांस्तदा ।श्रुत्वोवाच च वार्ष्णेय एवमेतदिति प्रभुः ॥ ७ ॥

Segmented

ततो ऽर्जुनो यथावृत्तम् सर्वम् आख्यातः तदा श्रुत्वा उवाच च वार्ष्णेय एवम् एतद् इति प्रभुः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽर्जुनो अर्जुन pos=n,g=m,c=1,n=s
यथावृत्तम् यथावृत्त pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
आख्यातः आख्या pos=va,g=m,c=1,n=s,f=part
तदा तदा pos=i
श्रुत्वा श्रु pos=vi
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
वार्ष्णेय वार्ष्णेय pos=n,g=m,c=1,n=s
एवम् एवम् pos=i
एतद् एतद् pos=n,g=n,c=1,n=s
इति इति pos=i
प्रभुः प्रभु pos=n,g=m,c=1,n=s