Original

तावन्योन्यं समाश्लिष्य पृष्ट्वा च कुशलं वने ।आस्तां प्रियसखायौ तौ नरनारायणावृषी ॥ ५ ॥

Segmented

तौ अन्योन्यम् समाश्लिष्य पृष्ट्वा च कुशलम् वने आस्ताम् प्रिय-सखि तौ नर-नारायणौ ऋषी

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
समाश्लिष्य समाश्लिष् pos=vi
पृष्ट्वा प्रच्छ् pos=vi
pos=i
कुशलम् कुशल pos=n,g=n,c=2,n=s
वने वन pos=n,g=n,c=7,n=s
आस्ताम् अस् pos=v,p=3,n=d,l=lan
प्रिय प्रिय pos=a,comp=y
सखि सखि pos=n,g=,c=1,n=d
तौ तद् pos=n,g=m,c=1,n=d
नर नर pos=n,comp=y
नारायणौ नारायण pos=n,g=m,c=1,n=d
ऋषी ऋषि pos=n,g=m,c=1,n=d