Original

ततोऽभ्यगच्छत्कौन्तेयमज्ञातो नाम माधवः ।ददृशाते तदान्योन्यं प्रभासे कृष्णपाण्डवौ ॥ ४ ॥

Segmented

ततो ऽभ्यगच्छत् कौन्तेयम् अज्ञातो नाम माधवः ददृशाते तदा अन्योन्यम् प्रभासे कृष्ण-पाण्डवौ

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभ्यगच्छत् अभिगम् pos=v,p=3,n=s,l=lan
कौन्तेयम् कौन्तेय pos=n,g=m,c=2,n=s
अज्ञातो अज्ञात pos=a,g=m,c=1,n=s
नाम नाम pos=i
माधवः माधव pos=n,g=m,c=1,n=s
ददृशाते दृश् pos=v,p=3,n=d,l=lit
तदा तदा pos=i
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
प्रभासे प्रभास pos=n,g=m,c=7,n=s
कृष्ण कृष्ण pos=n,comp=y
पाण्डवौ पाण्डव pos=n,g=m,c=1,n=d