Original

प्रभासदेशं संप्राप्तं बीभत्सुमपराजितम् ।तीर्थान्यनुचरन्तं च शुश्राव मधुसूदनः ॥ ३ ॥

Segmented

प्रभास-देशम् सम्प्राप्तम् बीभत्सुम् अपराजितम् तीर्थानि अनुचः च शुश्राव मधुसूदनः

Analysis

Word Lemma Parse
प्रभास प्रभास pos=n,comp=y
देशम् देश pos=n,g=m,c=2,n=s
सम्प्राप्तम् सम्प्राप् pos=va,g=m,c=2,n=s,f=part
बीभत्सुम् बीभत्सु pos=a,g=m,c=2,n=s
अपराजितम् अपराजित pos=a,g=m,c=2,n=s
तीर्थानि तीर्थ pos=n,g=n,c=2,n=p
अनुचः अनुचर् pos=va,g=m,c=2,n=s,f=part
pos=i
शुश्राव श्रु pos=v,p=3,n=s,l=lit
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s