Original

कृष्णस्य भवने रम्ये रत्नभोज्यसमावृते ।उवास सह कृष्णेन बहुलास्तत्र शर्वरीः ॥ २१ ॥

Segmented

कृष्णस्य भवने रम्ये रत्न-भोज्य-समावृते उवास सह कृष्णेन बहुलाः तत्र शर्वरीः

Analysis

Word Lemma Parse
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
भवने भवन pos=n,g=n,c=7,n=s
रम्ये रम्य pos=a,g=n,c=7,n=s
रत्न रत्न pos=n,comp=y
भोज्य भुज् pos=va,comp=y,f=krtya
समावृते समावृ pos=va,g=n,c=7,n=s,f=part
उवास वस् pos=v,p=3,n=s,l=lit
सह सह pos=i
कृष्णेन कृष्ण pos=n,g=m,c=3,n=s
बहुलाः बहुल pos=a,g=f,c=2,n=p
तत्र तत्र pos=i
शर्वरीः शर्वरी pos=n,g=f,c=2,n=p