Original

कुमारैः सर्वशो वीरः सत्कारेणाभिवादितः ।समानवयसः सर्वानाश्लिष्य स पुनः पुनः ॥ २० ॥

Segmented

कुमारैः सर्वशो वीरः सत्कारेण अभिवादितः समान-वयस् सर्वान् आश्लिष्य स पुनः पुनः

Analysis

Word Lemma Parse
कुमारैः कुमार pos=n,g=m,c=3,n=p
सर्वशो सर्वशस् pos=i
वीरः वीर pos=n,g=m,c=1,n=s
सत्कारेण सत्कार pos=n,g=m,c=3,n=s
अभिवादितः अभिवादय् pos=va,g=m,c=1,n=s,f=part
समान समान pos=a,comp=y
वयस् वयस् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
आश्लिष्य आश्लिष् pos=vi
तद् pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
पुनः पुनर् pos=i