Original

समुद्रे पश्चिमे यानि तीर्थान्यायतनानि च ।तानि सर्वाणि गत्वा स प्रभासमुपजग्मिवान् ॥ २ ॥

Segmented

समुद्रे पश्चिमे यानि तीर्थानि आयतनानि च तानि सर्वाणि गत्वा स प्रभासम् उपजग्मिवान्

Analysis

Word Lemma Parse
समुद्रे समुद्र pos=n,g=m,c=7,n=s
पश्चिमे पश्चिम pos=a,g=m,c=7,n=s
यानि यद् pos=n,g=n,c=1,n=p
तीर्थानि तीर्थ pos=n,g=n,c=1,n=p
आयतनानि आयतन pos=n,g=n,c=1,n=p
pos=i
तानि तद् pos=n,g=n,c=2,n=p
सर्वाणि सर्व pos=n,g=n,c=2,n=p
गत्वा गम् pos=vi
तद् pos=n,g=m,c=1,n=s
प्रभासम् प्रभास pos=n,g=m,c=2,n=s
उपजग्मिवान् उपगम् pos=va,g=m,c=1,n=s,f=part