Original

स तथा सत्कृतः सर्वैर्भोजवृष्ण्यन्धकात्मजैः ।अभिवाद्याभिवाद्यांश्च सर्वैश्च प्रतिनन्दितः ॥ १९ ॥

Segmented

स तथा सत्कृतः सर्वैः भोज-वृष्णि-अन्धक-आत्मजैः अभिवाद्य अभिवादय् च सर्वैः च प्रतिनन्दितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
सर्वैः सर्व pos=n,g=m,c=3,n=p
भोज भोज pos=n,comp=y
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
आत्मजैः आत्मज pos=n,g=m,c=3,n=p
अभिवाद्य अभिवादय् pos=vi
अभिवादय् अभिवादय् pos=va,g=m,c=2,n=p,f=krtya
pos=i
सर्वैः सर्व pos=n,g=m,c=3,n=p
pos=i
प्रतिनन्दितः प्रतिनन्द् pos=va,g=m,c=1,n=s,f=part