Original

अवलोकेषु नारीणां सहस्राणि शतानि च ।भोजवृष्ण्यन्धकानां च समवायो महानभूत् ॥ १८ ॥

Segmented

अवलोकेषु नारीणाम् सहस्राणि शतानि च भोज-वृष्णि-अन्धकानाम् च समवायो महान् अभूत्

Analysis

Word Lemma Parse
अवलोकेषु अवलोक pos=n,g=m,c=7,n=p
नारीणाम् नारी pos=n,g=f,c=6,n=p
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
शतानि शत pos=n,g=n,c=1,n=p
pos=i
भोज भोज pos=n,comp=y
वृष्णि वृष्णि pos=n,comp=y
अन्धकानाम् अन्धक pos=n,g=m,c=6,n=p
pos=i
समवायो समवाय pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun